A 988-6 Sundarīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 988/6
Title: Sundarīstotra
Dimensions: 30.1 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/343
Remarks: A 837/26
Reel No. A 988-6
Inventory No.: 72592
Reel No.: A 988/06
Title Sundarīstotra
Remarks an alternative title is Triṃśatstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 30.1 x 9.0 cm
Folios 5
Lines per Folio 7
Foliation figures on the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/343
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
namaḥ śrīparadevatāyai || ❖ ||
kulālaviṃdād akūlāravindaṃ praviśya candrasya sūdhāḥ nipīya |
svasthānam anviṣya punaḥ prayāntu śrīsundarī santatam āśrayāmi || 1 ||
namo bhavatmaṃgalarūpacandrā saundaryyalakṣmī iva vaijayantīṃ |
śrīsundarīm īndūkalāvatasa .. .. naṃdamayīṃ smarāmi || 2 ||
.. .. maiva rāmā kavīreva vidvān vidyaiva vandhūr ddhanur eva śastraṃ |
gaṃgaiva tīrthaṃ smara eva dhanyaṃ .. .. .. ṣū māheśvara eva mārgyaḥ || 3 ||
śrīsundarītarppaṇatatparāṇāṃ hārābhirārṇṇitalocanānāṃ |
āsmākamānaṃditamānasāni māheśvarāṇāṃ divasāḥ prayāntuḥ || 4 || (fol. 1r1–5)
End
tantroktamārggena vidhānapūrvvaṃ viciṃtya devī tripathāntaraṣṭaḥ |
manantarūpāṃ paramātmaśakti sajyotimūrttiṃ manasā smarāmi || 67 ||
saṃsādhyahālāṃ piśitaḥ sayuktaṃ saṃtarppya devyā vidhivatkramena |
tritatvayuktaṃ ca vidhāya pānaṃ jaha svamājñāñ ca mahāya juhyāt || 68 ||
śaktis tu rādhya kulasandarī cet sudhān nipīyaṃ piśitādi khādyaṃ |
gṛhe gṛhe pi mācarantu devyā kule kule mamba saṃpūjya nityaṃ || 69 ||
sa kaulikānām sa ca sādhakānāṃ hālādipānaṃ piśitaḥ sayuktaṃ |
saṃpūjya devyāś ca vidhānayuktaṃ saṃjapyani (fol. 5v4–7)
Colophon
Microfilm Details
Reel No. A 988/06
Date of Filming 07-04-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 22-10-2008
Bibliography